Declension table of ?karkaśatva

Deva

NeuterSingularDualPlural
Nominativekarkaśatvam karkaśatve karkaśatvāni
Vocativekarkaśatva karkaśatve karkaśatvāni
Accusativekarkaśatvam karkaśatve karkaśatvāni
Instrumentalkarkaśatvena karkaśatvābhyām karkaśatvaiḥ
Dativekarkaśatvāya karkaśatvābhyām karkaśatvebhyaḥ
Ablativekarkaśatvāt karkaśatvābhyām karkaśatvebhyaḥ
Genitivekarkaśatvasya karkaśatvayoḥ karkaśatvānām
Locativekarkaśatve karkaśatvayoḥ karkaśatveṣu

Compound karkaśatva -

Adverb -karkaśatvam -karkaśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria