Declension table of ?karkaśadala

Deva

MasculineSingularDualPlural
Nominativekarkaśadalaḥ karkaśadalau karkaśadalāḥ
Vocativekarkaśadala karkaśadalau karkaśadalāḥ
Accusativekarkaśadalam karkaśadalau karkaśadalān
Instrumentalkarkaśadalena karkaśadalābhyām karkaśadalaiḥ karkaśadalebhiḥ
Dativekarkaśadalāya karkaśadalābhyām karkaśadalebhyaḥ
Ablativekarkaśadalāt karkaśadalābhyām karkaśadalebhyaḥ
Genitivekarkaśadalasya karkaśadalayoḥ karkaśadalānām
Locativekarkaśadale karkaśadalayoḥ karkaśadaleṣu

Compound karkaśadala -

Adverb -karkaśadalam -karkaśadalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria