Declension table of ?karkaśacchada

Deva

MasculineSingularDualPlural
Nominativekarkaśacchadaḥ karkaśacchadau karkaśacchadāḥ
Vocativekarkaśacchada karkaśacchadau karkaśacchadāḥ
Accusativekarkaśacchadam karkaśacchadau karkaśacchadān
Instrumentalkarkaśacchadena karkaśacchadābhyām karkaśacchadaiḥ
Dativekarkaśacchadāya karkaśacchadābhyām karkaśacchadebhyaḥ
Ablativekarkaśacchadāt karkaśacchadābhyām karkaśacchadebhyaḥ
Genitivekarkaśacchadasya karkaśacchadayoḥ karkaśacchadānām
Locativekarkaśacchade karkaśacchadayoḥ karkaśacchadeṣu

Compound karkaśacchada -

Adverb -karkaśacchadam -karkaśacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria