Declension table of ?karkareṭa

Deva

MasculineSingularDualPlural
Nominativekarkareṭaḥ karkareṭau karkareṭāḥ
Vocativekarkareṭa karkareṭau karkareṭāḥ
Accusativekarkareṭam karkareṭau karkareṭān
Instrumentalkarkareṭena karkareṭābhyām karkareṭaiḥ karkareṭebhiḥ
Dativekarkareṭāya karkareṭābhyām karkareṭebhyaḥ
Ablativekarkareṭāt karkareṭābhyām karkareṭebhyaḥ
Genitivekarkareṭasya karkareṭayoḥ karkareṭānām
Locativekarkareṭe karkareṭayoḥ karkareṭeṣu

Compound karkareṭa -

Adverb -karkareṭam -karkareṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria