Declension table of ?karkarāndhuka

Deva

MasculineSingularDualPlural
Nominativekarkarāndhukaḥ karkarāndhukau karkarāndhukāḥ
Vocativekarkarāndhuka karkarāndhukau karkarāndhukāḥ
Accusativekarkarāndhukam karkarāndhukau karkarāndhukān
Instrumentalkarkarāndhukena karkarāndhukābhyām karkarāndhukaiḥ karkarāndhukebhiḥ
Dativekarkarāndhukāya karkarāndhukābhyām karkarāndhukebhyaḥ
Ablativekarkarāndhukāt karkarāndhukābhyām karkarāndhukebhyaḥ
Genitivekarkarāndhukasya karkarāndhukayoḥ karkarāndhukānām
Locativekarkarāndhuke karkarāndhukayoḥ karkarāndhukeṣu

Compound karkarāndhuka -

Adverb -karkarāndhukam -karkarāndhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria