Declension table of ?karkarākṣa

Deva

MasculineSingularDualPlural
Nominativekarkarākṣaḥ karkarākṣau karkarākṣāḥ
Vocativekarkarākṣa karkarākṣau karkarākṣāḥ
Accusativekarkarākṣam karkarākṣau karkarākṣān
Instrumentalkarkarākṣeṇa karkarākṣābhyām karkarākṣaiḥ
Dativekarkarākṣāya karkarākṣābhyām karkarākṣebhyaḥ
Ablativekarkarākṣāt karkarākṣābhyām karkarākṣebhyaḥ
Genitivekarkarākṣasya karkarākṣayoḥ karkarākṣāṇām
Locativekarkarākṣe karkarākṣayoḥ karkarākṣeṣu

Compound karkarākṣa -

Adverb -karkarākṣam -karkarākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria