Declension table of ?karkarāṭuka

Deva

MasculineSingularDualPlural
Nominativekarkarāṭukaḥ karkarāṭukau karkarāṭukāḥ
Vocativekarkarāṭuka karkarāṭukau karkarāṭukāḥ
Accusativekarkarāṭukam karkarāṭukau karkarāṭukān
Instrumentalkarkarāṭukena karkarāṭukābhyām karkarāṭukaiḥ karkarāṭukebhiḥ
Dativekarkarāṭukāya karkarāṭukābhyām karkarāṭukebhyaḥ
Ablativekarkarāṭukāt karkarāṭukābhyām karkarāṭukebhyaḥ
Genitivekarkarāṭukasya karkarāṭukayoḥ karkarāṭukānām
Locativekarkarāṭuke karkarāṭukayoḥ karkarāṭukeṣu

Compound karkarāṭuka -

Adverb -karkarāṭukam -karkarāṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria