Declension table of ?karkandhūkā

Deva

FeminineSingularDualPlural
Nominativekarkandhūkā karkandhūke karkandhūkāḥ
Vocativekarkandhūke karkandhūke karkandhūkāḥ
Accusativekarkandhūkām karkandhūke karkandhūkāḥ
Instrumentalkarkandhūkayā karkandhūkābhyām karkandhūkābhiḥ
Dativekarkandhūkāyai karkandhūkābhyām karkandhūkābhyaḥ
Ablativekarkandhūkāyāḥ karkandhūkābhyām karkandhūkābhyaḥ
Genitivekarkandhūkāyāḥ karkandhūkayoḥ karkandhūkānām
Locativekarkandhūkāyām karkandhūkayoḥ karkandhūkāsu

Adverb -karkandhūkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria