Declension table of ?karkandhurohitā

Deva

FeminineSingularDualPlural
Nominativekarkandhurohitā karkandhurohite karkandhurohitāḥ
Vocativekarkandhurohite karkandhurohite karkandhurohitāḥ
Accusativekarkandhurohitām karkandhurohite karkandhurohitāḥ
Instrumentalkarkandhurohitayā karkandhurohitābhyām karkandhurohitābhiḥ
Dativekarkandhurohitāyai karkandhurohitābhyām karkandhurohitābhyaḥ
Ablativekarkandhurohitāyāḥ karkandhurohitābhyām karkandhurohitābhyaḥ
Genitivekarkandhurohitāyāḥ karkandhurohitayoḥ karkandhurohitānām
Locativekarkandhurohitāyām karkandhurohitayoḥ karkandhurohitāsu

Adverb -karkandhurohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria