Declension table of ?karkaṭeśa

Deva

MasculineSingularDualPlural
Nominativekarkaṭeśaḥ karkaṭeśau karkaṭeśāḥ
Vocativekarkaṭeśa karkaṭeśau karkaṭeśāḥ
Accusativekarkaṭeśam karkaṭeśau karkaṭeśān
Instrumentalkarkaṭeśena karkaṭeśābhyām karkaṭeśaiḥ karkaṭeśebhiḥ
Dativekarkaṭeśāya karkaṭeśābhyām karkaṭeśebhyaḥ
Ablativekarkaṭeśāt karkaṭeśābhyām karkaṭeśebhyaḥ
Genitivekarkaṭeśasya karkaṭeśayoḥ karkaṭeśānām
Locativekarkaṭeśe karkaṭeśayoḥ karkaṭeśeṣu

Compound karkaṭeśa -

Adverb -karkaṭeśam -karkaṭeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria