Declension table of ?karkaṭaśṛṅgī

Deva

FeminineSingularDualPlural
Nominativekarkaṭaśṛṅgī karkaṭaśṛṅgyau karkaṭaśṛṅgyaḥ
Vocativekarkaṭaśṛṅgi karkaṭaśṛṅgyau karkaṭaśṛṅgyaḥ
Accusativekarkaṭaśṛṅgīm karkaṭaśṛṅgyau karkaṭaśṛṅgīḥ
Instrumentalkarkaṭaśṛṅgyā karkaṭaśṛṅgībhyām karkaṭaśṛṅgībhiḥ
Dativekarkaṭaśṛṅgyai karkaṭaśṛṅgībhyām karkaṭaśṛṅgībhyaḥ
Ablativekarkaṭaśṛṅgyāḥ karkaṭaśṛṅgībhyām karkaṭaśṛṅgībhyaḥ
Genitivekarkaṭaśṛṅgyāḥ karkaṭaśṛṅgyoḥ karkaṭaśṛṅgīṇām
Locativekarkaṭaśṛṅgyām karkaṭaśṛṅgyoḥ karkaṭaśṛṅgīṣu

Compound karkaṭaśṛṅgi - karkaṭaśṛṅgī -

Adverb -karkaṭaśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria