Declension table of ?karkaṭakāsthi

Deva

NeuterSingularDualPlural
Nominativekarkaṭakāsthi karkaṭakāsthinī karkaṭakāsthīni
Vocativekarkaṭakāsthi karkaṭakāsthinī karkaṭakāsthīni
Accusativekarkaṭakāsthi karkaṭakāsthinī karkaṭakāsthīni
Instrumentalkarkaṭakāsthinā karkaṭakāsthibhyām karkaṭakāsthibhiḥ
Dativekarkaṭakāsthine karkaṭakāsthibhyām karkaṭakāsthibhyaḥ
Ablativekarkaṭakāsthinaḥ karkaṭakāsthibhyām karkaṭakāsthibhyaḥ
Genitivekarkaṭakāsthinaḥ karkaṭakāsthinoḥ karkaṭakāsthīnām
Locativekarkaṭakāsthini karkaṭakāsthinoḥ karkaṭakāsthiṣu

Compound karkaṭakāsthi -

Adverb -karkaṭakāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria