Declension table of ?karkaṭāsthi

Deva

NeuterSingularDualPlural
Nominativekarkaṭāsthi karkaṭāsthinī karkaṭāsthīni
Vocativekarkaṭāsthi karkaṭāsthinī karkaṭāsthīni
Accusativekarkaṭāsthi karkaṭāsthinī karkaṭāsthīni
Instrumentalkarkaṭāsthinā karkaṭāsthibhyām karkaṭāsthibhiḥ
Dativekarkaṭāsthine karkaṭāsthibhyām karkaṭāsthibhyaḥ
Ablativekarkaṭāsthinaḥ karkaṭāsthibhyām karkaṭāsthibhyaḥ
Genitivekarkaṭāsthinaḥ karkaṭāsthinoḥ karkaṭāsthīnām
Locativekarkaṭāsthini karkaṭāsthinoḥ karkaṭāsthiṣu

Compound karkaṭāsthi -

Adverb -karkaṭāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria