Declension table of ?karkaṭāhva

Deva

MasculineSingularDualPlural
Nominativekarkaṭāhvaḥ karkaṭāhvau karkaṭāhvāḥ
Vocativekarkaṭāhva karkaṭāhvau karkaṭāhvāḥ
Accusativekarkaṭāhvam karkaṭāhvau karkaṭāhvān
Instrumentalkarkaṭāhvena karkaṭāhvābhyām karkaṭāhvaiḥ karkaṭāhvebhiḥ
Dativekarkaṭāhvāya karkaṭāhvābhyām karkaṭāhvebhyaḥ
Ablativekarkaṭāhvāt karkaṭāhvābhyām karkaṭāhvebhyaḥ
Genitivekarkaṭāhvasya karkaṭāhvayoḥ karkaṭāhvānām
Locativekarkaṭāhve karkaṭāhvayoḥ karkaṭāhveṣu

Compound karkaṭāhva -

Adverb -karkaṭāhvam -karkaṭāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria