Declension table of ?karipota

Deva

MasculineSingularDualPlural
Nominativekaripotaḥ karipotau karipotāḥ
Vocativekaripota karipotau karipotāḥ
Accusativekaripotam karipotau karipotān
Instrumentalkaripotena karipotābhyām karipotaiḥ karipotebhiḥ
Dativekaripotāya karipotābhyām karipotebhyaḥ
Ablativekaripotāt karipotābhyām karipotebhyaḥ
Genitivekaripotasya karipotayoḥ karipotānām
Locativekaripote karipotayoḥ karipoteṣu

Compound karipota -

Adverb -karipotam -karipotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria