Declension table of ?karīraprastha

Deva

MasculineSingularDualPlural
Nominativekarīraprasthaḥ karīraprasthau karīraprasthāḥ
Vocativekarīraprastha karīraprasthau karīraprasthāḥ
Accusativekarīraprastham karīraprasthau karīraprasthān
Instrumentalkarīraprasthena karīraprasthābhyām karīraprasthaiḥ karīraprasthebhiḥ
Dativekarīraprasthāya karīraprasthābhyām karīraprasthebhyaḥ
Ablativekarīraprasthāt karīraprasthābhyām karīraprasthebhyaḥ
Genitivekarīraprasthasya karīraprasthayoḥ karīraprasthānām
Locativekarīraprasthe karīraprasthayoḥ karīraprastheṣu

Compound karīraprastha -

Adverb -karīraprastham -karīraprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria