Declension table of ?karīṣin

Deva

MasculineSingularDualPlural
Nominativekarīṣī karīṣiṇau karīṣiṇaḥ
Vocativekarīṣin karīṣiṇau karīṣiṇaḥ
Accusativekarīṣiṇam karīṣiṇau karīṣiṇaḥ
Instrumentalkarīṣiṇā karīṣibhyām karīṣibhiḥ
Dativekarīṣiṇe karīṣibhyām karīṣibhyaḥ
Ablativekarīṣiṇaḥ karīṣibhyām karīṣibhyaḥ
Genitivekarīṣiṇaḥ karīṣiṇoḥ karīṣiṇām
Locativekarīṣiṇi karīṣiṇoḥ karīṣiṣu

Compound karīṣi -

Adverb -karīṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria