Declension table of ?karīṣiṇī

Deva

FeminineSingularDualPlural
Nominativekarīṣiṇī karīṣiṇyau karīṣiṇyaḥ
Vocativekarīṣiṇi karīṣiṇyau karīṣiṇyaḥ
Accusativekarīṣiṇīm karīṣiṇyau karīṣiṇīḥ
Instrumentalkarīṣiṇyā karīṣiṇībhyām karīṣiṇībhiḥ
Dativekarīṣiṇyai karīṣiṇībhyām karīṣiṇībhyaḥ
Ablativekarīṣiṇyāḥ karīṣiṇībhyām karīṣiṇībhyaḥ
Genitivekarīṣiṇyāḥ karīṣiṇyoḥ karīṣiṇīnām
Locativekarīṣiṇyām karīṣiṇyoḥ karīṣiṇīṣu

Compound karīṣiṇi - karīṣiṇī -

Adverb -karīṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria