Declension table of ?karīṣaka

Deva

MasculineSingularDualPlural
Nominativekarīṣakaḥ karīṣakau karīṣakāḥ
Vocativekarīṣaka karīṣakau karīṣakāḥ
Accusativekarīṣakam karīṣakau karīṣakān
Instrumentalkarīṣakeṇa karīṣakābhyām karīṣakaiḥ
Dativekarīṣakāya karīṣakābhyām karīṣakebhyaḥ
Ablativekarīṣakāt karīṣakābhyām karīṣakebhyaḥ
Genitivekarīṣakasya karīṣakayoḥ karīṣakāṇām
Locativekarīṣake karīṣakayoḥ karīṣakeṣu

Compound karīṣaka -

Adverb -karīṣakam -karīṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria