Declension table of ?karīṣāgni

Deva

MasculineSingularDualPlural
Nominativekarīṣāgniḥ karīṣāgnī karīṣāgnayaḥ
Vocativekarīṣāgne karīṣāgnī karīṣāgnayaḥ
Accusativekarīṣāgnim karīṣāgnī karīṣāgnīn
Instrumentalkarīṣāgninā karīṣāgnibhyām karīṣāgnibhiḥ
Dativekarīṣāgnaye karīṣāgnibhyām karīṣāgnibhyaḥ
Ablativekarīṣāgneḥ karīṣāgnibhyām karīṣāgnibhyaḥ
Genitivekarīṣāgneḥ karīṣāgnyoḥ karīṣāgnīnām
Locativekarīṣāgnau karīṣāgnyoḥ karīṣāgniṣu

Compound karīṣāgni -

Adverb -karīṣāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria