Declension table of ?karīṣaṇī

Deva

FeminineSingularDualPlural
Nominativekarīṣaṇī karīṣaṇyau karīṣaṇyaḥ
Vocativekarīṣaṇi karīṣaṇyau karīṣaṇyaḥ
Accusativekarīṣaṇīm karīṣaṇyau karīṣaṇīḥ
Instrumentalkarīṣaṇyā karīṣaṇībhyām karīṣaṇībhiḥ
Dativekarīṣaṇyai karīṣaṇībhyām karīṣaṇībhyaḥ
Ablativekarīṣaṇyāḥ karīṣaṇībhyām karīṣaṇībhyaḥ
Genitivekarīṣaṇyāḥ karīṣaṇyoḥ karīṣaṇīnām
Locativekarīṣaṇyām karīṣaṇyoḥ karīṣaṇīṣu

Compound karīṣaṇi - karīṣaṇī -

Adverb -karīṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria