Declension table of ?karīṣaṅkaṣa

Deva

NeuterSingularDualPlural
Nominativekarīṣaṅkaṣam karīṣaṅkaṣe karīṣaṅkaṣāṇi
Vocativekarīṣaṅkaṣa karīṣaṅkaṣe karīṣaṅkaṣāṇi
Accusativekarīṣaṅkaṣam karīṣaṅkaṣe karīṣaṅkaṣāṇi
Instrumentalkarīṣaṅkaṣeṇa karīṣaṅkaṣābhyām karīṣaṅkaṣaiḥ
Dativekarīṣaṅkaṣāya karīṣaṅkaṣābhyām karīṣaṅkaṣebhyaḥ
Ablativekarīṣaṅkaṣāt karīṣaṅkaṣābhyām karīṣaṅkaṣebhyaḥ
Genitivekarīṣaṅkaṣasya karīṣaṅkaṣayoḥ karīṣaṅkaṣāṇām
Locativekarīṣaṅkaṣe karīṣaṅkaṣayoḥ karīṣaṅkaṣeṣu

Compound karīṣaṅkaṣa -

Adverb -karīṣaṅkaṣam -karīṣaṅkaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria