Declension table of ?karihasta

Deva

MasculineSingularDualPlural
Nominativekarihastaḥ karihastau karihastāḥ
Vocativekarihasta karihastau karihastāḥ
Accusativekarihastam karihastau karihastān
Instrumentalkarihastena karihastābhyām karihastaiḥ karihastebhiḥ
Dativekarihastāya karihastābhyām karihastebhyaḥ
Ablativekarihastāt karihastābhyām karihastebhyaḥ
Genitivekarihastasya karihastayoḥ karihastānām
Locativekarihaste karihastayoḥ karihasteṣu

Compound karihasta -

Adverb -karihastam -karihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria