Declension table of ?karidāraka

Deva

MasculineSingularDualPlural
Nominativekaridārakaḥ karidārakau karidārakāḥ
Vocativekaridāraka karidārakau karidārakāḥ
Accusativekaridārakam karidārakau karidārakān
Instrumentalkaridārakeṇa karidārakābhyām karidārakaiḥ karidārakebhiḥ
Dativekaridārakāya karidārakābhyām karidārakebhyaḥ
Ablativekaridārakāt karidārakābhyām karidārakebhyaḥ
Genitivekaridārakasya karidārakayoḥ karidārakāṇām
Locativekaridārake karidārakayoḥ karidārakeṣu

Compound karidāraka -

Adverb -karidārakam -karidārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria