Declension table of ?karicarman

Deva

NeuterSingularDualPlural
Nominativekaricarma karicarmaṇī karicarmāṇi
Vocativekaricarman karicarma karicarmaṇī karicarmāṇi
Accusativekaricarma karicarmaṇī karicarmāṇi
Instrumentalkaricarmaṇā karicarmabhyām karicarmabhiḥ
Dativekaricarmaṇe karicarmabhyām karicarmabhyaḥ
Ablativekaricarmaṇaḥ karicarmabhyām karicarmabhyaḥ
Genitivekaricarmaṇaḥ karicarmaṇoḥ karicarmaṇām
Locativekaricarmaṇi karicarmaṇoḥ karicarmasu

Compound karicarma -

Adverb -karicarma -karicarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria