Declension table of ?kariṣṭha

Deva

MasculineSingularDualPlural
Nominativekariṣṭhaḥ kariṣṭhau kariṣṭhāḥ
Vocativekariṣṭha kariṣṭhau kariṣṭhāḥ
Accusativekariṣṭham kariṣṭhau kariṣṭhān
Instrumentalkariṣṭhena kariṣṭhābhyām kariṣṭhaiḥ kariṣṭhebhiḥ
Dativekariṣṭhāya kariṣṭhābhyām kariṣṭhebhyaḥ
Ablativekariṣṭhāt kariṣṭhābhyām kariṣṭhebhyaḥ
Genitivekariṣṭhasya kariṣṭhayoḥ kariṣṭhānām
Locativekariṣṭhe kariṣṭhayoḥ kariṣṭheṣu

Compound kariṣṭha -

Adverb -kariṣṭham -kariṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria