Declension table of ?kariṇīsahāya

Deva

MasculineSingularDualPlural
Nominativekariṇīsahāyaḥ kariṇīsahāyau kariṇīsahāyāḥ
Vocativekariṇīsahāya kariṇīsahāyau kariṇīsahāyāḥ
Accusativekariṇīsahāyam kariṇīsahāyau kariṇīsahāyān
Instrumentalkariṇīsahāyena kariṇīsahāyābhyām kariṇīsahāyaiḥ kariṇīsahāyebhiḥ
Dativekariṇīsahāyāya kariṇīsahāyābhyām kariṇīsahāyebhyaḥ
Ablativekariṇīsahāyāt kariṇīsahāyābhyām kariṇīsahāyebhyaḥ
Genitivekariṇīsahāyasya kariṇīsahāyayoḥ kariṇīsahāyānām
Locativekariṇīsahāye kariṇīsahāyayoḥ kariṇīsahāyeṣu

Compound kariṇīsahāya -

Adverb -kariṇīsahāyam -kariṇīsahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria