Declension table of ?kari

Deva

MasculineSingularDualPlural
Nominativekariḥ karī karayaḥ
Vocativekare karī karayaḥ
Accusativekarim karī karīn
Instrumentalkariṇā karibhyām karibhiḥ
Dativekaraye karibhyām karibhyaḥ
Ablativekareḥ karibhyām karibhyaḥ
Genitivekareḥ karyoḥ karīṇām
Locativekarau karyoḥ kariṣu

Compound kari -

Adverb -kari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria