Declension table of ?kareṇupāla

Deva

MasculineSingularDualPlural
Nominativekareṇupālaḥ kareṇupālau kareṇupālāḥ
Vocativekareṇupāla kareṇupālau kareṇupālāḥ
Accusativekareṇupālam kareṇupālau kareṇupālān
Instrumentalkareṇupālena kareṇupālābhyām kareṇupālaiḥ kareṇupālebhiḥ
Dativekareṇupālāya kareṇupālābhyām kareṇupālebhyaḥ
Ablativekareṇupālāt kareṇupālābhyām kareṇupālebhyaḥ
Genitivekareṇupālasya kareṇupālayoḥ kareṇupālānām
Locativekareṇupāle kareṇupālayoḥ kareṇupāleṣu

Compound kareṇupāla -

Adverb -kareṇupālam -kareṇupālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria