Declension table of ?kareṇumatī

Deva

FeminineSingularDualPlural
Nominativekareṇumatī kareṇumatyau kareṇumatyaḥ
Vocativekareṇumati kareṇumatyau kareṇumatyaḥ
Accusativekareṇumatīm kareṇumatyau kareṇumatīḥ
Instrumentalkareṇumatyā kareṇumatībhyām kareṇumatībhiḥ
Dativekareṇumatyai kareṇumatībhyām kareṇumatībhyaḥ
Ablativekareṇumatyāḥ kareṇumatībhyām kareṇumatībhyaḥ
Genitivekareṇumatyāḥ kareṇumatyoḥ kareṇumatīnām
Locativekareṇumatyām kareṇumatyoḥ kareṇumatīṣu

Compound kareṇumati - kareṇumatī -

Adverb -kareṇumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria