Declension table of ?kareṇuka

Deva

NeuterSingularDualPlural
Nominativekareṇukam kareṇuke kareṇukāni
Vocativekareṇuka kareṇuke kareṇukāni
Accusativekareṇukam kareṇuke kareṇukāni
Instrumentalkareṇukena kareṇukābhyām kareṇukaiḥ
Dativekareṇukāya kareṇukābhyām kareṇukebhyaḥ
Ablativekareṇukāt kareṇukābhyām kareṇukebhyaḥ
Genitivekareṇukasya kareṇukayoḥ kareṇukānām
Locativekareṇuke kareṇukayoḥ kareṇukeṣu

Compound kareṇuka -

Adverb -kareṇukam -kareṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria