Declension table of ?kareḍuka

Deva

MasculineSingularDualPlural
Nominativekareḍukaḥ kareḍukau kareḍukāḥ
Vocativekareḍuka kareḍukau kareḍukāḥ
Accusativekareḍukam kareḍukau kareḍukān
Instrumentalkareḍukena kareḍukābhyām kareḍukaiḥ kareḍukebhiḥ
Dativekareḍukāya kareḍukābhyām kareḍukebhyaḥ
Ablativekareḍukāt kareḍukābhyām kareḍukebhyaḥ
Genitivekareḍukasya kareḍukayoḥ kareḍukānām
Locativekareḍuke kareḍukayoḥ kareḍukeṣu

Compound kareḍuka -

Adverb -kareḍukam -kareḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria