Declension table of ?kardamodbhava

Deva

MasculineSingularDualPlural
Nominativekardamodbhavaḥ kardamodbhavau kardamodbhavāḥ
Vocativekardamodbhava kardamodbhavau kardamodbhavāḥ
Accusativekardamodbhavam kardamodbhavau kardamodbhavān
Instrumentalkardamodbhavena kardamodbhavābhyām kardamodbhavaiḥ kardamodbhavebhiḥ
Dativekardamodbhavāya kardamodbhavābhyām kardamodbhavebhyaḥ
Ablativekardamodbhavāt kardamodbhavābhyām kardamodbhavebhyaḥ
Genitivekardamodbhavasya kardamodbhavayoḥ kardamodbhavānām
Locativekardamodbhave kardamodbhavayoḥ kardamodbhaveṣu

Compound kardamodbhava -

Adverb -kardamodbhavam -kardamodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria