Declension table of ?kardamita

Deva

NeuterSingularDualPlural
Nominativekardamitam kardamite kardamitāni
Vocativekardamita kardamite kardamitāni
Accusativekardamitam kardamite kardamitāni
Instrumentalkardamitena kardamitābhyām kardamitaiḥ
Dativekardamitāya kardamitābhyām kardamitebhyaḥ
Ablativekardamitāt kardamitābhyām kardamitebhyaḥ
Genitivekardamitasya kardamitayoḥ kardamitānām
Locativekardamite kardamitayoḥ kardamiteṣu

Compound kardamita -

Adverb -kardamitam -kardamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria