Declension table of ?kardamita

Deva

MasculineSingularDualPlural
Nominativekardamitaḥ kardamitau kardamitāḥ
Vocativekardamita kardamitau kardamitāḥ
Accusativekardamitam kardamitau kardamitān
Instrumentalkardamitena kardamitābhyām kardamitaiḥ kardamitebhiḥ
Dativekardamitāya kardamitābhyām kardamitebhyaḥ
Ablativekardamitāt kardamitābhyām kardamitebhyaḥ
Genitivekardamitasya kardamitayoḥ kardamitānām
Locativekardamite kardamitayoḥ kardamiteṣu

Compound kardamita -

Adverb -kardamitam -kardamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria