Declension table of ?kardameśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativekardameśvaramāhātmyam kardameśvaramāhātmye kardameśvaramāhātmyāni
Vocativekardameśvaramāhātmya kardameśvaramāhātmye kardameśvaramāhātmyāni
Accusativekardameśvaramāhātmyam kardameśvaramāhātmye kardameśvaramāhātmyāni
Instrumentalkardameśvaramāhātmyena kardameśvaramāhātmyābhyām kardameśvaramāhātmyaiḥ
Dativekardameśvaramāhātmyāya kardameśvaramāhātmyābhyām kardameśvaramāhātmyebhyaḥ
Ablativekardameśvaramāhātmyāt kardameśvaramāhātmyābhyām kardameśvaramāhātmyebhyaḥ
Genitivekardameśvaramāhātmyasya kardameśvaramāhātmyayoḥ kardameśvaramāhātmyānām
Locativekardameśvaramāhātmye kardameśvaramāhātmyayoḥ kardameśvaramāhātmyeṣu

Compound kardameśvaramāhātmya -

Adverb -kardameśvaramāhātmyam -kardameśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria