Declension table of ?kardamavīsarpa

Deva

MasculineSingularDualPlural
Nominativekardamavīsarpaḥ kardamavīsarpau kardamavīsarpāḥ
Vocativekardamavīsarpa kardamavīsarpau kardamavīsarpāḥ
Accusativekardamavīsarpam kardamavīsarpau kardamavīsarpān
Instrumentalkardamavīsarpeṇa kardamavīsarpābhyām kardamavīsarpaiḥ kardamavīsarpebhiḥ
Dativekardamavīsarpāya kardamavīsarpābhyām kardamavīsarpebhyaḥ
Ablativekardamavīsarpāt kardamavīsarpābhyām kardamavīsarpebhyaḥ
Genitivekardamavīsarpasya kardamavīsarpayoḥ kardamavīsarpāṇām
Locativekardamavīsarpe kardamavīsarpayoḥ kardamavīsarpeṣu

Compound kardamavīsarpa -

Adverb -kardamavīsarpam -kardamavīsarpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria