Declension table of ?karbūritā

Deva

FeminineSingularDualPlural
Nominativekarbūritā karbūrite karbūritāḥ
Vocativekarbūrite karbūrite karbūritāḥ
Accusativekarbūritām karbūrite karbūritāḥ
Instrumentalkarbūritayā karbūritābhyām karbūritābhiḥ
Dativekarbūritāyai karbūritābhyām karbūritābhyaḥ
Ablativekarbūritāyāḥ karbūritābhyām karbūritābhyaḥ
Genitivekarbūritāyāḥ karbūritayoḥ karbūritānām
Locativekarbūritāyām karbūritayoḥ karbūritāsu

Adverb -karbūritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria