Declension table of ?karbūrita

Deva

MasculineSingularDualPlural
Nominativekarbūritaḥ karbūritau karbūritāḥ
Vocativekarbūrita karbūritau karbūritāḥ
Accusativekarbūritam karbūritau karbūritān
Instrumentalkarbūritena karbūritābhyām karbūritaiḥ karbūritebhiḥ
Dativekarbūritāya karbūritābhyām karbūritebhyaḥ
Ablativekarbūritāt karbūritābhyām karbūritebhyaḥ
Genitivekarbūritasya karbūritayoḥ karbūritānām
Locativekarbūrite karbūritayoḥ karbūriteṣu

Compound karbūrita -

Adverb -karbūritam -karbūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria