Declension table of ?karavimukti

Deva

FeminineSingularDualPlural
Nominativekaravimuktiḥ karavimuktī karavimuktayaḥ
Vocativekaravimukte karavimuktī karavimuktayaḥ
Accusativekaravimuktim karavimuktī karavimuktīḥ
Instrumentalkaravimuktyā karavimuktibhyām karavimuktibhiḥ
Dativekaravimuktyai karavimuktaye karavimuktibhyām karavimuktibhyaḥ
Ablativekaravimuktyāḥ karavimukteḥ karavimuktibhyām karavimuktibhyaḥ
Genitivekaravimuktyāḥ karavimukteḥ karavimuktyoḥ karavimuktīnām
Locativekaravimuktyām karavimuktau karavimuktyoḥ karavimuktiṣu

Compound karavimukti -

Adverb -karavimukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria