Declension table of ?karavīramāhātmya

Deva

NeuterSingularDualPlural
Nominativekaravīramāhātmyam karavīramāhātmye karavīramāhātmyāni
Vocativekaravīramāhātmya karavīramāhātmye karavīramāhātmyāni
Accusativekaravīramāhātmyam karavīramāhātmye karavīramāhātmyāni
Instrumentalkaravīramāhātmyena karavīramāhātmyābhyām karavīramāhātmyaiḥ
Dativekaravīramāhātmyāya karavīramāhātmyābhyām karavīramāhātmyebhyaḥ
Ablativekaravīramāhātmyāt karavīramāhātmyābhyām karavīramāhātmyebhyaḥ
Genitivekaravīramāhātmyasya karavīramāhātmyayoḥ karavīramāhātmyānām
Locativekaravīramāhātmye karavīramāhātmyayoḥ karavīramāhātmyeṣu

Compound karavīramāhātmya -

Adverb -karavīramāhātmyam -karavīramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria