Declension table of ?karavīrakarambhin

Deva

NeuterSingularDualPlural
Nominativekaravīrakarambhi karavīrakarambhiṇī karavīrakarambhīṇi
Vocativekaravīrakarambhin karavīrakarambhi karavīrakarambhiṇī karavīrakarambhīṇi
Accusativekaravīrakarambhi karavīrakarambhiṇī karavīrakarambhīṇi
Instrumentalkaravīrakarambhiṇā karavīrakarambhibhyām karavīrakarambhibhiḥ
Dativekaravīrakarambhiṇe karavīrakarambhibhyām karavīrakarambhibhyaḥ
Ablativekaravīrakarambhiṇaḥ karavīrakarambhibhyām karavīrakarambhibhyaḥ
Genitivekaravīrakarambhiṇaḥ karavīrakarambhiṇoḥ karavīrakarambhiṇām
Locativekaravīrakarambhiṇi karavīrakarambhiṇoḥ karavīrakarambhiṣu

Compound karavīrakarambhi -

Adverb -karavīrakarambhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria