Declension table of ?karavīrabhūṣā

Deva

FeminineSingularDualPlural
Nominativekaravīrabhūṣā karavīrabhūṣe karavīrabhūṣāḥ
Vocativekaravīrabhūṣe karavīrabhūṣe karavīrabhūṣāḥ
Accusativekaravīrabhūṣām karavīrabhūṣe karavīrabhūṣāḥ
Instrumentalkaravīrabhūṣayā karavīrabhūṣābhyām karavīrabhūṣābhiḥ
Dativekaravīrabhūṣāyai karavīrabhūṣābhyām karavīrabhūṣābhyaḥ
Ablativekaravīrabhūṣāyāḥ karavīrabhūṣābhyām karavīrabhūṣābhyaḥ
Genitivekaravīrabhūṣāyāḥ karavīrabhūṣayoḥ karavīrabhūṣāṇām
Locativekaravīrabhūṣāyām karavīrabhūṣayoḥ karavīrabhūṣāsu

Adverb -karavīrabhūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria