Declension table of ?karavīrākara

Deva

NeuterSingularDualPlural
Nominativekaravīrākaram karavīrākare karavīrākarāṇi
Vocativekaravīrākara karavīrākare karavīrākarāṇi
Accusativekaravīrākaram karavīrākare karavīrākarāṇi
Instrumentalkaravīrākareṇa karavīrākarābhyām karavīrākaraiḥ
Dativekaravīrākarāya karavīrākarābhyām karavīrākarebhyaḥ
Ablativekaravīrākarāt karavīrākarābhyām karavīrākarebhyaḥ
Genitivekaravīrākarasya karavīrākarayoḥ karavīrākarāṇām
Locativekaravīrākare karavīrākarayoḥ karavīrākareṣu

Compound karavīrākara -

Adverb -karavīrākaram -karavīrākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria