Declension table of ?karatalīkṛtā

Deva

FeminineSingularDualPlural
Nominativekaratalīkṛtā karatalīkṛte karatalīkṛtāḥ
Vocativekaratalīkṛte karatalīkṛte karatalīkṛtāḥ
Accusativekaratalīkṛtām karatalīkṛte karatalīkṛtāḥ
Instrumentalkaratalīkṛtayā karatalīkṛtābhyām karatalīkṛtābhiḥ
Dativekaratalīkṛtāyai karatalīkṛtābhyām karatalīkṛtābhyaḥ
Ablativekaratalīkṛtāyāḥ karatalīkṛtābhyām karatalīkṛtābhyaḥ
Genitivekaratalīkṛtāyāḥ karatalīkṛtayoḥ karatalīkṛtānām
Locativekaratalīkṛtāyām karatalīkṛtayoḥ karatalīkṛtāsu

Adverb -karatalīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria