Declension table of ?karatalīkṛta

Deva

NeuterSingularDualPlural
Nominativekaratalīkṛtam karatalīkṛte karatalīkṛtāni
Vocativekaratalīkṛta karatalīkṛte karatalīkṛtāni
Accusativekaratalīkṛtam karatalīkṛte karatalīkṛtāni
Instrumentalkaratalīkṛtena karatalīkṛtābhyām karatalīkṛtaiḥ
Dativekaratalīkṛtāya karatalīkṛtābhyām karatalīkṛtebhyaḥ
Ablativekaratalīkṛtāt karatalīkṛtābhyām karatalīkṛtebhyaḥ
Genitivekaratalīkṛtasya karatalīkṛtayoḥ karatalīkṛtānām
Locativekaratalīkṛte karatalīkṛtayoḥ karatalīkṛteṣu

Compound karatalīkṛta -

Adverb -karatalīkṛtam -karatalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria