Declension table of ?karasāda

Deva

MasculineSingularDualPlural
Nominativekarasādaḥ karasādau karasādāḥ
Vocativekarasāda karasādau karasādāḥ
Accusativekarasādam karasādau karasādān
Instrumentalkarasādena karasādābhyām karasādaiḥ karasādebhiḥ
Dativekarasādāya karasādābhyām karasādebhyaḥ
Ablativekarasādāt karasādābhyām karasādebhyaḥ
Genitivekarasādasya karasādayoḥ karasādānām
Locativekarasāde karasādayoḥ karasādeṣu

Compound karasāda -

Adverb -karasādam -karasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria