Declension table of ?karasandaṃśa

Deva

MasculineSingularDualPlural
Nominativekarasandaṃśaḥ karasandaṃśau karasandaṃśāḥ
Vocativekarasandaṃśa karasandaṃśau karasandaṃśāḥ
Accusativekarasandaṃśam karasandaṃśau karasandaṃśān
Instrumentalkarasandaṃśena karasandaṃśābhyām karasandaṃśaiḥ karasandaṃśebhiḥ
Dativekarasandaṃśāya karasandaṃśābhyām karasandaṃśebhyaḥ
Ablativekarasandaṃśāt karasandaṃśābhyām karasandaṃśebhyaḥ
Genitivekarasandaṃśasya karasandaṃśayoḥ karasandaṃśānām
Locativekarasandaṃśe karasandaṃśayoḥ karasandaṃśeṣu

Compound karasandaṃśa -

Adverb -karasandaṃśam -karasandaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria