Declension table of ?kararudhā

Deva

FeminineSingularDualPlural
Nominativekararudhā kararudhe kararudhāḥ
Vocativekararudhe kararudhe kararudhāḥ
Accusativekararudhām kararudhe kararudhāḥ
Instrumentalkararudhayā kararudhābhyām kararudhābhiḥ
Dativekararudhāyai kararudhābhyām kararudhābhyaḥ
Ablativekararudhāyāḥ kararudhābhyām kararudhābhyaḥ
Genitivekararudhāyāḥ kararudhayoḥ kararudhānām
Locativekararudhāyām kararudhayoḥ kararudhāsu

Adverb -kararudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria