Declension table of ?kararuddhā

Deva

FeminineSingularDualPlural
Nominativekararuddhā kararuddhe kararuddhāḥ
Vocativekararuddhe kararuddhe kararuddhāḥ
Accusativekararuddhām kararuddhe kararuddhāḥ
Instrumentalkararuddhayā kararuddhābhyām kararuddhābhiḥ
Dativekararuddhāyai kararuddhābhyām kararuddhābhyaḥ
Ablativekararuddhāyāḥ kararuddhābhyām kararuddhābhyaḥ
Genitivekararuddhāyāḥ kararuddhayoḥ kararuddhānām
Locativekararuddhāyām kararuddhayoḥ kararuddhāsu

Adverb -kararuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria